सुबन्तावली ?विक्रमार्जित

Roma

पुमान्एकद्विबहु
प्रथमाविक्रमार्जितः विक्रमार्जितौ विक्रमार्जिताः
सम्बोधनम्विक्रमार्जित विक्रमार्जितौ विक्रमार्जिताः
द्वितीयाविक्रमार्जितम् विक्रमार्जितौ विक्रमार्जितान्
तृतीयाविक्रमार्जितेन विक्रमार्जिताभ्याम् विक्रमार्जितैः विक्रमार्जितेभिः
चतुर्थीविक्रमार्जिताय विक्रमार्जिताभ्याम् विक्रमार्जितेभ्यः
पञ्चमीविक्रमार्जितात् विक्रमार्जिताभ्याम् विक्रमार्जितेभ्यः
षष्ठीविक्रमार्जितस्य विक्रमार्जितयोः विक्रमार्जितानाम्
सप्तमीविक्रमार्जिते विक्रमार्जितयोः विक्रमार्जितेषु

समास विक्रमार्जित

अव्यय ॰विक्रमार्जितम् ॰विक्रमार्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria