Declension table of ?vikrāntabhīmaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikrāntabhīmaḥ | vikrāntabhīmau | vikrāntabhīmāḥ |
Vocative | vikrāntabhīma | vikrāntabhīmau | vikrāntabhīmāḥ |
Accusative | vikrāntabhīmam | vikrāntabhīmau | vikrāntabhīmān |
Instrumental | vikrāntabhīmena | vikrāntabhīmābhyām | vikrāntabhīmaiḥ |
Dative | vikrāntabhīmāya | vikrāntabhīmābhyām | vikrāntabhīmebhyaḥ |
Ablative | vikrāntabhīmāt | vikrāntabhīmābhyām | vikrāntabhīmebhyaḥ |
Genitive | vikrāntabhīmasya | vikrāntabhīmayoḥ | vikrāntabhīmānām |
Locative | vikrāntabhīme | vikrāntabhīmayoḥ | vikrāntabhīmeṣu |