Declension table of ?vikrāntabhīma

Deva

MasculineSingularDualPlural
Nominativevikrāntabhīmaḥ vikrāntabhīmau vikrāntabhīmāḥ
Vocativevikrāntabhīma vikrāntabhīmau vikrāntabhīmāḥ
Accusativevikrāntabhīmam vikrāntabhīmau vikrāntabhīmān
Instrumentalvikrāntabhīmena vikrāntabhīmābhyām vikrāntabhīmaiḥ
Dativevikrāntabhīmāya vikrāntabhīmābhyām vikrāntabhīmebhyaḥ
Ablativevikrāntabhīmāt vikrāntabhīmābhyām vikrāntabhīmebhyaḥ
Genitivevikrāntabhīmasya vikrāntabhīmayoḥ vikrāntabhīmānām
Locativevikrāntabhīme vikrāntabhīmayoḥ vikrāntabhīmeṣu

Compound vikrāntabhīma -

Adverb -vikrāntabhīmam -vikrāntabhīmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria