सुबन्तावली ?विक्रान्तभीम

Roma

पुमान्एकद्विबहु
प्रथमाविक्रान्तभीमः विक्रान्तभीमौ विक्रान्तभीमाः
सम्बोधनम्विक्रान्तभीम विक्रान्तभीमौ विक्रान्तभीमाः
द्वितीयाविक्रान्तभीमम् विक्रान्तभीमौ विक्रान्तभीमान्
तृतीयाविक्रान्तभीमेन विक्रान्तभीमाभ्याम् विक्रान्तभीमैः विक्रान्तभीमेभिः
चतुर्थीविक्रान्तभीमाय विक्रान्तभीमाभ्याम् विक्रान्तभीमेभ्यः
पञ्चमीविक्रान्तभीमात् विक्रान्तभीमाभ्याम् विक्रान्तभीमेभ्यः
षष्ठीविक्रान्तभीमस्य विक्रान्तभीमयोः विक्रान्तभीमानाम्
सप्तमीविक्रान्तभीमे विक्रान्तभीमयोः विक्रान्तभीमेषु

समास विक्रान्तभीम

अव्यय ॰विक्रान्तभीमम् ॰विक्रान्तभीमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria