Declension table of ?vikāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativevikāṅkṣiṇī vikāṅkṣiṇyau vikāṅkṣiṇyaḥ
Vocativevikāṅkṣiṇi vikāṅkṣiṇyau vikāṅkṣiṇyaḥ
Accusativevikāṅkṣiṇīm vikāṅkṣiṇyau vikāṅkṣiṇīḥ
Instrumentalvikāṅkṣiṇyā vikāṅkṣiṇībhyām vikāṅkṣiṇībhiḥ
Dativevikāṅkṣiṇyai vikāṅkṣiṇībhyām vikāṅkṣiṇībhyaḥ
Ablativevikāṅkṣiṇyāḥ vikāṅkṣiṇībhyām vikāṅkṣiṇībhyaḥ
Genitivevikāṅkṣiṇyāḥ vikāṅkṣiṇyoḥ vikāṅkṣiṇīnām
Locativevikāṅkṣiṇyām vikāṅkṣiṇyoḥ vikāṅkṣiṇīṣu

Compound vikāṅkṣiṇi - vikāṅkṣiṇī -

Adverb -vikāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria