सुबन्तावली ?विकाङ्क्षिणी

Roma

स्त्रीएकद्विबहु
प्रथमाविकाङ्क्षिणी विकाङ्क्षिण्यौ विकाङ्क्षिण्यः
सम्बोधनम्विकाङ्क्षिणि विकाङ्क्षिण्यौ विकाङ्क्षिण्यः
द्वितीयाविकाङ्क्षिणीम् विकाङ्क्षिण्यौ विकाङ्क्षिणीः
तृतीयाविकाङ्क्षिण्या विकाङ्क्षिणीभ्याम् विकाङ्क्षिणीभिः
चतुर्थीविकाङ्क्षिण्यै विकाङ्क्षिणीभ्याम् विकाङ्क्षिणीभ्यः
पञ्चमीविकाङ्क्षिण्याः विकाङ्क्षिणीभ्याम् विकाङ्क्षिणीभ्यः
षष्ठीविकाङ्क्षिण्याः विकाङ्क्षिण्योः विकाङ्क्षिणीनाम्
सप्तमीविकाङ्क्षिण्याम् विकाङ्क्षिण्योः विकाङ्क्षिणीषु

समास विकाङ्क्षिणि विकाङ्क्षिणी

अव्यय ॰विकाङ्क्षिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria