Declension table of ?vikaṭaśṛṅga

Deva

MasculineSingularDualPlural
Nominativevikaṭaśṛṅgaḥ vikaṭaśṛṅgau vikaṭaśṛṅgāḥ
Vocativevikaṭaśṛṅga vikaṭaśṛṅgau vikaṭaśṛṅgāḥ
Accusativevikaṭaśṛṅgam vikaṭaśṛṅgau vikaṭaśṛṅgān
Instrumentalvikaṭaśṛṅgeṇa vikaṭaśṛṅgābhyām vikaṭaśṛṅgaiḥ vikaṭaśṛṅgebhiḥ
Dativevikaṭaśṛṅgāya vikaṭaśṛṅgābhyām vikaṭaśṛṅgebhyaḥ
Ablativevikaṭaśṛṅgāt vikaṭaśṛṅgābhyām vikaṭaśṛṅgebhyaḥ
Genitivevikaṭaśṛṅgasya vikaṭaśṛṅgayoḥ vikaṭaśṛṅgāṇām
Locativevikaṭaśṛṅge vikaṭaśṛṅgayoḥ vikaṭaśṛṅgeṣu

Compound vikaṭaśṛṅga -

Adverb -vikaṭaśṛṅgam -vikaṭaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria