सुबन्तावली ?विकटशृङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविकटशृङ्गः विकटशृङ्गौ विकटशृङ्गाः
सम्बोधनम्विकटशृङ्ग विकटशृङ्गौ विकटशृङ्गाः
द्वितीयाविकटशृङ्गम् विकटशृङ्गौ विकटशृङ्गान्
तृतीयाविकटशृङ्गेण विकटशृङ्गाभ्याम् विकटशृङ्गैः विकटशृङ्गेभिः
चतुर्थीविकटशृङ्गाय विकटशृङ्गाभ्याम् विकटशृङ्गेभ्यः
पञ्चमीविकटशृङ्गात् विकटशृङ्गाभ्याम् विकटशृङ्गेभ्यः
षष्ठीविकटशृङ्गस्य विकटशृङ्गयोः विकटशृङ्गाणाम्
सप्तमीविकटशृङ्गे विकटशृङ्गयोः विकटशृङ्गेषु

समास विकटशृङ्ग

अव्यय ॰विकटशृङ्गम् ॰विकटशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria