Declension table of ?vikṛtavadana

Deva

MasculineSingularDualPlural
Nominativevikṛtavadanaḥ vikṛtavadanau vikṛtavadanāḥ
Vocativevikṛtavadana vikṛtavadanau vikṛtavadanāḥ
Accusativevikṛtavadanam vikṛtavadanau vikṛtavadanān
Instrumentalvikṛtavadanena vikṛtavadanābhyām vikṛtavadanaiḥ vikṛtavadanebhiḥ
Dativevikṛtavadanāya vikṛtavadanābhyām vikṛtavadanebhyaḥ
Ablativevikṛtavadanāt vikṛtavadanābhyām vikṛtavadanebhyaḥ
Genitivevikṛtavadanasya vikṛtavadanayoḥ vikṛtavadanānām
Locativevikṛtavadane vikṛtavadanayoḥ vikṛtavadaneṣu

Compound vikṛtavadana -

Adverb -vikṛtavadanam -vikṛtavadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria