Declension table of ?vikṛtavadanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vikṛtavadanaḥ | vikṛtavadanau | vikṛtavadanāḥ |
Vocative | vikṛtavadana | vikṛtavadanau | vikṛtavadanāḥ |
Accusative | vikṛtavadanam | vikṛtavadanau | vikṛtavadanān |
Instrumental | vikṛtavadanena | vikṛtavadanābhyām | vikṛtavadanaiḥ |
Dative | vikṛtavadanāya | vikṛtavadanābhyām | vikṛtavadanebhyaḥ |
Ablative | vikṛtavadanāt | vikṛtavadanābhyām | vikṛtavadanebhyaḥ |
Genitive | vikṛtavadanasya | vikṛtavadanayoḥ | vikṛtavadanānām |
Locative | vikṛtavadane | vikṛtavadanayoḥ | vikṛtavadaneṣu |