सुबन्तावली ?विकृतवदन

Roma

पुमान्एकद्विबहु
प्रथमाविकृतवदनः विकृतवदनौ विकृतवदनाः
सम्बोधनम्विकृतवदन विकृतवदनौ विकृतवदनाः
द्वितीयाविकृतवदनम् विकृतवदनौ विकृतवदनान्
तृतीयाविकृतवदनेन विकृतवदनाभ्याम् विकृतवदनैः विकृतवदनेभिः
चतुर्थीविकृतवदनाय विकृतवदनाभ्याम् विकृतवदनेभ्यः
पञ्चमीविकृतवदनात् विकृतवदनाभ्याम् विकृतवदनेभ्यः
षष्ठीविकृतवदनस्य विकृतवदनयोः विकृतवदनानाम्
सप्तमीविकृतवदने विकृतवदनयोः विकृतवदनेषु

समास विकृतवदन

अव्यय ॰विकृतवदनम् ॰विकृतवदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria