Declension table of vijñatva

Deva

NeuterSingularDualPlural
Nominativevijñatvam vijñatve vijñatvāni
Vocativevijñatva vijñatve vijñatvāni
Accusativevijñatvam vijñatve vijñatvāni
Instrumentalvijñatvena vijñatvābhyām vijñatvaiḥ
Dativevijñatvāya vijñatvābhyām vijñatvebhyaḥ
Ablativevijñatvāt vijñatvābhyām vijñatvebhyaḥ
Genitivevijñatvasya vijñatvayoḥ vijñatvānām
Locativevijñatve vijñatvayoḥ vijñatveṣu

Compound vijñatva -

Adverb -vijñatvam -vijñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria