Declension table of vijñatā

Deva

FeminineSingularDualPlural
Nominativevijñatā vijñate vijñatāḥ
Vocativevijñate vijñate vijñatāḥ
Accusativevijñatām vijñate vijñatāḥ
Instrumentalvijñatayā vijñatābhyām vijñatābhiḥ
Dativevijñatāyai vijñatābhyām vijñatābhyaḥ
Ablativevijñatāyāḥ vijñatābhyām vijñatābhyaḥ
Genitivevijñatāyāḥ vijñatayoḥ vijñatānām
Locativevijñatāyām vijñatayoḥ vijñatāsu

Adverb -vijñatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria