Declension table of vijñapti

Deva

FeminineSingularDualPlural
Nominativevijñaptiḥ vijñaptī vijñaptayaḥ
Vocativevijñapte vijñaptī vijñaptayaḥ
Accusativevijñaptim vijñaptī vijñaptīḥ
Instrumentalvijñaptyā vijñaptibhyām vijñaptibhiḥ
Dativevijñaptyai vijñaptaye vijñaptibhyām vijñaptibhyaḥ
Ablativevijñaptyāḥ vijñapteḥ vijñaptibhyām vijñaptibhyaḥ
Genitivevijñaptyāḥ vijñapteḥ vijñaptyoḥ vijñaptīnām
Locativevijñaptyām vijñaptau vijñaptyoḥ vijñaptiṣu

Compound vijñapti -

Adverb -vijñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria