Declension table of vijñapta

Deva

MasculineSingularDualPlural
Nominativevijñaptaḥ vijñaptau vijñaptāḥ
Vocativevijñapta vijñaptau vijñaptāḥ
Accusativevijñaptam vijñaptau vijñaptān
Instrumentalvijñaptena vijñaptābhyām vijñaptaiḥ vijñaptebhiḥ
Dativevijñaptāya vijñaptābhyām vijñaptebhyaḥ
Ablativevijñaptāt vijñaptābhyām vijñaptebhyaḥ
Genitivevijñaptasya vijñaptayoḥ vijñaptānām
Locativevijñapte vijñaptayoḥ vijñapteṣu

Compound vijñapta -

Adverb -vijñaptam -vijñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria