Declension table of vijñāya

Deva

NeuterSingularDualPlural
Nominativevijñāyam vijñāye vijñāyāni
Vocativevijñāya vijñāye vijñāyāni
Accusativevijñāyam vijñāye vijñāyāni
Instrumentalvijñāyena vijñāyābhyām vijñāyaiḥ
Dativevijñāyāya vijñāyābhyām vijñāyebhyaḥ
Ablativevijñāyāt vijñāyābhyām vijñāyebhyaḥ
Genitivevijñāyasya vijñāyayoḥ vijñāyānām
Locativevijñāye vijñāyayoḥ vijñāyeṣu

Compound vijñāya -

Adverb -vijñāyam -vijñāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria