Declension table of ?vijñātavīrya

Deva

MasculineSingularDualPlural
Nominativevijñātavīryaḥ vijñātavīryau vijñātavīryāḥ
Vocativevijñātavīrya vijñātavīryau vijñātavīryāḥ
Accusativevijñātavīryam vijñātavīryau vijñātavīryān
Instrumentalvijñātavīryeṇa vijñātavīryābhyām vijñātavīryaiḥ vijñātavīryebhiḥ
Dativevijñātavīryāya vijñātavīryābhyām vijñātavīryebhyaḥ
Ablativevijñātavīryāt vijñātavīryābhyām vijñātavīryebhyaḥ
Genitivevijñātavīryasya vijñātavīryayoḥ vijñātavīryāṇām
Locativevijñātavīrye vijñātavīryayoḥ vijñātavīryeṣu

Compound vijñātavīrya -

Adverb -vijñātavīryam -vijñātavīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria