सुबन्तावली ?विज्ञातवीर्य

Roma

पुमान्एकद्विबहु
प्रथमाविज्ञातवीर्यः विज्ञातवीर्यौ विज्ञातवीर्याः
सम्बोधनम्विज्ञातवीर्य विज्ञातवीर्यौ विज्ञातवीर्याः
द्वितीयाविज्ञातवीर्यम् विज्ञातवीर्यौ विज्ञातवीर्यान्
तृतीयाविज्ञातवीर्येण विज्ञातवीर्याभ्याम् विज्ञातवीर्यैः विज्ञातवीर्येभिः
चतुर्थीविज्ञातवीर्याय विज्ञातवीर्याभ्याम् विज्ञातवीर्येभ्यः
पञ्चमीविज्ञातवीर्यात् विज्ञातवीर्याभ्याम् विज्ञातवीर्येभ्यः
षष्ठीविज्ञातवीर्यस्य विज्ञातवीर्ययोः विज्ञातवीर्याणाम्
सप्तमीविज्ञातवीर्ये विज्ञातवीर्ययोः विज्ञातवीर्येषु

समास विज्ञातवीर्य

अव्यय ॰विज्ञातवीर्यम् ॰विज्ञातवीर्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria