Declension table of vijñāta

Deva

MasculineSingularDualPlural
Nominativevijñātaḥ vijñātau vijñātāḥ
Vocativevijñāta vijñātau vijñātāḥ
Accusativevijñātam vijñātau vijñātān
Instrumentalvijñātena vijñātābhyām vijñātaiḥ vijñātebhiḥ
Dativevijñātāya vijñātābhyām vijñātebhyaḥ
Ablativevijñātāt vijñātābhyām vijñātebhyaḥ
Genitivevijñātasya vijñātayoḥ vijñātānām
Locativevijñāte vijñātayoḥ vijñāteṣu

Compound vijñāta -

Adverb -vijñātam -vijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria