Declension table of vijñānin

Deva

NeuterSingularDualPlural
Nominativevijñāni vijñāninī vijñānīni
Vocativevijñānin vijñāni vijñāninī vijñānīni
Accusativevijñāni vijñāninī vijñānīni
Instrumentalvijñāninā vijñānibhyām vijñānibhiḥ
Dativevijñānine vijñānibhyām vijñānibhyaḥ
Ablativevijñāninaḥ vijñānibhyām vijñānibhyaḥ
Genitivevijñāninaḥ vijñāninoḥ vijñāninām
Locativevijñānini vijñāninoḥ vijñāniṣu

Compound vijñāni -

Adverb -vijñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria