Declension table of vijñānavādin

Deva

NeuterSingularDualPlural
Nominativevijñānavādi vijñānavādinī vijñānavādīni
Vocativevijñānavādin vijñānavādi vijñānavādinī vijñānavādīni
Accusativevijñānavādi vijñānavādinī vijñānavādīni
Instrumentalvijñānavādinā vijñānavādibhyām vijñānavādibhiḥ
Dativevijñānavādine vijñānavādibhyām vijñānavādibhyaḥ
Ablativevijñānavādinaḥ vijñānavādibhyām vijñānavādibhyaḥ
Genitivevijñānavādinaḥ vijñānavādinoḥ vijñānavādinām
Locativevijñānavādini vijñānavādinoḥ vijñānavādiṣu

Compound vijñānavādi -

Adverb -vijñānavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria