Declension table of vijñānamaya

Deva

NeuterSingularDualPlural
Nominativevijñānamayam vijñānamaye vijñānamayāni
Vocativevijñānamaya vijñānamaye vijñānamayāni
Accusativevijñānamayam vijñānamaye vijñānamayāni
Instrumentalvijñānamayena vijñānamayābhyām vijñānamayaiḥ
Dativevijñānamayāya vijñānamayābhyām vijñānamayebhyaḥ
Ablativevijñānamayāt vijñānamayābhyām vijñānamayebhyaḥ
Genitivevijñānamayasya vijñānamayayoḥ vijñānamayānām
Locativevijñānamaye vijñānamayayoḥ vijñānamayeṣu

Compound vijñānamaya -

Adverb -vijñānamayam -vijñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria