Declension table of vijñānamaya

Deva

MasculineSingularDualPlural
Nominativevijñānamayaḥ vijñānamayau vijñānamayāḥ
Vocativevijñānamaya vijñānamayau vijñānamayāḥ
Accusativevijñānamayam vijñānamayau vijñānamayān
Instrumentalvijñānamayena vijñānamayābhyām vijñānamayaiḥ vijñānamayebhiḥ
Dativevijñānamayāya vijñānamayābhyām vijñānamayebhyaḥ
Ablativevijñānamayāt vijñānamayābhyām vijñānamayebhyaḥ
Genitivevijñānamayasya vijñānamayayoḥ vijñānamayānām
Locativevijñānamaye vijñānamayayoḥ vijñānamayeṣu

Compound vijñānamaya -

Adverb -vijñānamayam -vijñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria