Declension table of vijñānabhikṣu

Deva

MasculineSingularDualPlural
Nominativevijñānabhikṣuḥ vijñānabhikṣū vijñānabhikṣavaḥ
Vocativevijñānabhikṣo vijñānabhikṣū vijñānabhikṣavaḥ
Accusativevijñānabhikṣum vijñānabhikṣū vijñānabhikṣūn
Instrumentalvijñānabhikṣuṇā vijñānabhikṣubhyām vijñānabhikṣubhiḥ
Dativevijñānabhikṣave vijñānabhikṣubhyām vijñānabhikṣubhyaḥ
Ablativevijñānabhikṣoḥ vijñānabhikṣubhyām vijñānabhikṣubhyaḥ
Genitivevijñānabhikṣoḥ vijñānabhikṣvoḥ vijñānabhikṣūṇām
Locativevijñānabhikṣau vijñānabhikṣvoḥ vijñānabhikṣuṣu

Compound vijñānabhikṣu -

Adverb -vijñānabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria