Declension table of ?vijñānācārya

Deva

MasculineSingularDualPlural
Nominativevijñānācāryaḥ vijñānācāryau vijñānācāryāḥ
Vocativevijñānācārya vijñānācāryau vijñānācāryāḥ
Accusativevijñānācāryam vijñānācāryau vijñānācāryān
Instrumentalvijñānācāryeṇa vijñānācāryābhyām vijñānācāryaiḥ vijñānācāryebhiḥ
Dativevijñānācāryāya vijñānācāryābhyām vijñānācāryebhyaḥ
Ablativevijñānācāryāt vijñānācāryābhyām vijñānācāryebhyaḥ
Genitivevijñānācāryasya vijñānācāryayoḥ vijñānācāryāṇām
Locativevijñānācārye vijñānācāryayoḥ vijñānācāryeṣu

Compound vijñānācārya -

Adverb -vijñānācāryam -vijñānācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria