सुबन्तावली ?विज्ञानाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाविज्ञानाचार्यः विज्ञानाचार्यौ विज्ञानाचार्याः
सम्बोधनम्विज्ञानाचार्य विज्ञानाचार्यौ विज्ञानाचार्याः
द्वितीयाविज्ञानाचार्यम् विज्ञानाचार्यौ विज्ञानाचार्यान्
तृतीयाविज्ञानाचार्येण विज्ञानाचार्याभ्याम् विज्ञानाचार्यैः विज्ञानाचार्येभिः
चतुर्थीविज्ञानाचार्याय विज्ञानाचार्याभ्याम् विज्ञानाचार्येभ्यः
पञ्चमीविज्ञानाचार्यात् विज्ञानाचार्याभ्याम् विज्ञानाचार्येभ्यः
षष्ठीविज्ञानाचार्यस्य विज्ञानाचार्ययोः विज्ञानाचार्याणाम्
सप्तमीविज्ञानाचार्ये विज्ञानाचार्ययोः विज्ञानाचार्येषु

समास विज्ञानाचार्य

अव्यय ॰विज्ञानाचार्यम् ॰विज्ञानाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria