Declension table of vijñāna

Deva

NeuterSingularDualPlural
Nominativevijñānam vijñāne vijñānāni
Vocativevijñāna vijñāne vijñānāni
Accusativevijñānam vijñāne vijñānāni
Instrumentalvijñānena vijñānābhyām vijñānaiḥ
Dativevijñānāya vijñānābhyām vijñānebhyaḥ
Ablativevijñānāt vijñānābhyām vijñānebhyaḥ
Genitivevijñānasya vijñānayoḥ vijñānānām
Locativevijñāne vijñānayoḥ vijñāneṣu

Compound vijñāna -

Adverb -vijñānam -vijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria