Declension table of ?vijñābhimāninī

Deva

FeminineSingularDualPlural
Nominativevijñābhimāninī vijñābhimāninyau vijñābhimāninyaḥ
Vocativevijñābhimānini vijñābhimāninyau vijñābhimāninyaḥ
Accusativevijñābhimāninīm vijñābhimāninyau vijñābhimāninīḥ
Instrumentalvijñābhimāninyā vijñābhimāninībhyām vijñābhimāninībhiḥ
Dativevijñābhimāninyai vijñābhimāninībhyām vijñābhimāninībhyaḥ
Ablativevijñābhimāninyāḥ vijñābhimāninībhyām vijñābhimāninībhyaḥ
Genitivevijñābhimāninyāḥ vijñābhimāninyoḥ vijñābhimāninīnām
Locativevijñābhimāninyām vijñābhimāninyoḥ vijñābhimāninīṣu

Compound vijñābhimānini - vijñābhimāninī -

Adverb -vijñābhimānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria