सुबन्तावली ?विज्ञाभिमानिनी

Roma

स्त्रीएकद्विबहु
प्रथमाविज्ञाभिमानिनी विज्ञाभिमानिन्यौ विज्ञाभिमानिन्यः
सम्बोधनम्विज्ञाभिमानिनि विज्ञाभिमानिन्यौ विज्ञाभिमानिन्यः
द्वितीयाविज्ञाभिमानिनीम् विज्ञाभिमानिन्यौ विज्ञाभिमानिनीः
तृतीयाविज्ञाभिमानिन्या विज्ञाभिमानिनीभ्याम् विज्ञाभिमानिनीभिः
चतुर्थीविज्ञाभिमानिन्यै विज्ञाभिमानिनीभ्याम् विज्ञाभिमानिनीभ्यः
पञ्चमीविज्ञाभिमानिन्याः विज्ञाभिमानिनीभ्याम् विज्ञाभिमानिनीभ्यः
षष्ठीविज्ञाभिमानिन्याः विज्ञाभिमानिन्योः विज्ञाभिमानिनीनाम्
सप्तमीविज्ञाभिमानिन्याम् विज्ञाभिमानिन्योः विज्ञाभिमानिनीषु

समास विज्ञाभिमानिनि विज्ञाभिमानिनी

अव्यय ॰विज्ञाभिमानिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria