Declension table of ?vijñābhimānin

Deva

MasculineSingularDualPlural
Nominativevijñābhimānī vijñābhimāninau vijñābhimāninaḥ
Vocativevijñābhimānin vijñābhimāninau vijñābhimāninaḥ
Accusativevijñābhimāninam vijñābhimāninau vijñābhimāninaḥ
Instrumentalvijñābhimāninā vijñābhimānibhyām vijñābhimānibhiḥ
Dativevijñābhimānine vijñābhimānibhyām vijñābhimānibhyaḥ
Ablativevijñābhimāninaḥ vijñābhimānibhyām vijñābhimānibhyaḥ
Genitivevijñābhimāninaḥ vijñābhimāninoḥ vijñābhimāninām
Locativevijñābhimānini vijñābhimāninoḥ vijñābhimāniṣu

Compound vijñābhimāni -

Adverb -vijñābhimāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria