सुबन्तावली ?विज्ञाभिमानिन्

Roma

पुमान्एकद्विबहु
प्रथमाविज्ञाभिमानी विज्ञाभिमानिनौ विज्ञाभिमानिनः
सम्बोधनम्विज्ञाभिमानिन् विज्ञाभिमानिनौ विज्ञाभिमानिनः
द्वितीयाविज्ञाभिमानिनम् विज्ञाभिमानिनौ विज्ञाभिमानिनः
तृतीयाविज्ञाभिमानिना विज्ञाभिमानिभ्याम् विज्ञाभिमानिभिः
चतुर्थीविज्ञाभिमानिने विज्ञाभिमानिभ्याम् विज्ञाभिमानिभ्यः
पञ्चमीविज्ञाभिमानिनः विज्ञाभिमानिभ्याम् विज्ञाभिमानिभ्यः
षष्ठीविज्ञाभिमानिनः विज्ञाभिमानिनोः विज्ञाभिमानिनाम्
सप्तमीविज्ञाभिमानिनि विज्ञाभिमानिनोः विज्ञाभिमानिषु

समास विज्ञाभिमानि

अव्यय ॰विज्ञाभिमानि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria