Declension table of vijña

Deva

MasculineSingularDualPlural
Nominativevijñaḥ vijñau vijñāḥ
Vocativevijña vijñau vijñāḥ
Accusativevijñam vijñau vijñān
Instrumentalvijñena vijñābhyām vijñaiḥ vijñebhiḥ
Dativevijñāya vijñābhyām vijñebhyaḥ
Ablativevijñāt vijñābhyām vijñebhyaḥ
Genitivevijñasya vijñayoḥ vijñānām
Locativevijñe vijñayoḥ vijñeṣu

Compound vijña -

Adverb -vijñam -vijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria