Declension table of vijvara

Deva

NeuterSingularDualPlural
Nominativevijvaram vijvare vijvarāṇi
Vocativevijvara vijvare vijvarāṇi
Accusativevijvaram vijvare vijvarāṇi
Instrumentalvijvareṇa vijvarābhyām vijvaraiḥ
Dativevijvarāya vijvarābhyām vijvarebhyaḥ
Ablativevijvarāt vijvarābhyām vijvarebhyaḥ
Genitivevijvarasya vijvarayoḥ vijvarāṇām
Locativevijvare vijvarayoḥ vijvareṣu

Compound vijvara -

Adverb -vijvaram -vijvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria