Declension table of ?vijijñāsya

Deva

MasculineSingularDualPlural
Nominativevijijñāsyaḥ vijijñāsyau vijijñāsyāḥ
Vocativevijijñāsya vijijñāsyau vijijñāsyāḥ
Accusativevijijñāsyam vijijñāsyau vijijñāsyān
Instrumentalvijijñāsyena vijijñāsyābhyām vijijñāsyaiḥ vijijñāsyebhiḥ
Dativevijijñāsyāya vijijñāsyābhyām vijijñāsyebhyaḥ
Ablativevijijñāsyāt vijijñāsyābhyām vijijñāsyebhyaḥ
Genitivevijijñāsyasya vijijñāsyayoḥ vijijñāsyānām
Locativevijijñāsye vijijñāsyayoḥ vijijñāsyeṣu

Compound vijijñāsya -

Adverb -vijijñāsyam -vijijñāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria