सुबन्तावली ?विजिज्ञास्य

Roma

पुमान्एकद्विबहु
प्रथमाविजिज्ञास्यः विजिज्ञास्यौ विजिज्ञास्याः
सम्बोधनम्विजिज्ञास्य विजिज्ञास्यौ विजिज्ञास्याः
द्वितीयाविजिज्ञास्यम् विजिज्ञास्यौ विजिज्ञास्यान्
तृतीयाविजिज्ञास्येन विजिज्ञास्याभ्याम् विजिज्ञास्यैः विजिज्ञास्येभिः
चतुर्थीविजिज्ञास्याय विजिज्ञास्याभ्याम् विजिज्ञास्येभ्यः
पञ्चमीविजिज्ञास्यात् विजिज्ञास्याभ्याम् विजिज्ञास्येभ्यः
षष्ठीविजिज्ञास्यस्य विजिज्ञास्ययोः विजिज्ञास्यानाम्
सप्तमीविजिज्ञास्ये विजिज्ञास्ययोः विजिज्ञास्येषु

समास विजिज्ञास्य

अव्यय ॰विजिज्ञास्यम् ॰विजिज्ञास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria