Declension table of ?vijijñāsitavyā

Deva

FeminineSingularDualPlural
Nominativevijijñāsitavyā vijijñāsitavye vijijñāsitavyāḥ
Vocativevijijñāsitavye vijijñāsitavye vijijñāsitavyāḥ
Accusativevijijñāsitavyām vijijñāsitavye vijijñāsitavyāḥ
Instrumentalvijijñāsitavyayā vijijñāsitavyābhyām vijijñāsitavyābhiḥ
Dativevijijñāsitavyāyai vijijñāsitavyābhyām vijijñāsitavyābhyaḥ
Ablativevijijñāsitavyāyāḥ vijijñāsitavyābhyām vijijñāsitavyābhyaḥ
Genitivevijijñāsitavyāyāḥ vijijñāsitavyayoḥ vijijñāsitavyānām
Locativevijijñāsitavyāyām vijijñāsitavyayoḥ vijijñāsitavyāsu

Adverb -vijijñāsitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria