सुबन्तावली ?विजिज्ञासितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाविजिज्ञासितव्या विजिज्ञासितव्ये विजिज्ञासितव्याः
सम्बोधनम्विजिज्ञासितव्ये विजिज्ञासितव्ये विजिज्ञासितव्याः
द्वितीयाविजिज्ञासितव्याम् विजिज्ञासितव्ये विजिज्ञासितव्याः
तृतीयाविजिज्ञासितव्यया विजिज्ञासितव्याभ्याम् विजिज्ञासितव्याभिः
चतुर्थीविजिज्ञासितव्यायै विजिज्ञासितव्याभ्याम् विजिज्ञासितव्याभ्यः
पञ्चमीविजिज्ञासितव्यायाः विजिज्ञासितव्याभ्याम् विजिज्ञासितव्याभ्यः
षष्ठीविजिज्ञासितव्यायाः विजिज्ञासितव्ययोः विजिज्ञासितव्यानाम्
सप्तमीविजिज्ञासितव्यायाम् विजिज्ञासितव्ययोः विजिज्ञासितव्यासु

अव्यय ॰विजिज्ञासितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria