Declension table of ?vijijñāpayiṣā

Deva

FeminineSingularDualPlural
Nominativevijijñāpayiṣā vijijñāpayiṣe vijijñāpayiṣāḥ
Vocativevijijñāpayiṣe vijijñāpayiṣe vijijñāpayiṣāḥ
Accusativevijijñāpayiṣām vijijñāpayiṣe vijijñāpayiṣāḥ
Instrumentalvijijñāpayiṣayā vijijñāpayiṣābhyām vijijñāpayiṣābhiḥ
Dativevijijñāpayiṣāyai vijijñāpayiṣābhyām vijijñāpayiṣābhyaḥ
Ablativevijijñāpayiṣāyāḥ vijijñāpayiṣābhyām vijijñāpayiṣābhyaḥ
Genitivevijijñāpayiṣāyāḥ vijijñāpayiṣayoḥ vijijñāpayiṣāṇām
Locativevijijñāpayiṣāyām vijijñāpayiṣayoḥ vijijñāpayiṣāsu

Adverb -vijijñāpayiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria