सुबन्तावली ?विजिज्ञापयिषाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विजिज्ञापयिषा | विजिज्ञापयिषे | विजिज्ञापयिषाः |
सम्बोधनम् | विजिज्ञापयिषे | विजिज्ञापयिषे | विजिज्ञापयिषाः |
द्वितीया | विजिज्ञापयिषाम् | विजिज्ञापयिषे | विजिज्ञापयिषाः |
तृतीया | विजिज्ञापयिषया | विजिज्ञापयिषाभ्याम् | विजिज्ञापयिषाभिः |
चतुर्थी | विजिज्ञापयिषायै | विजिज्ञापयिषाभ्याम् | विजिज्ञापयिषाभ्यः |
पञ्चमी | विजिज्ञापयिषायाः | विजिज्ञापयिषाभ्याम् | विजिज्ञापयिषाभ्यः |
षष्ठी | विजिज्ञापयिषायाः | विजिज्ञापयिषयोः | विजिज्ञापयिषाणाम् |
सप्तमी | विजिज्ञापयिषायाम् | विजिज्ञापयिषयोः | विजिज्ञापयिषासु |