Declension table of vijigīṣā

Deva

FeminineSingularDualPlural
Nominativevijigīṣā vijigīṣe vijigīṣāḥ
Vocativevijigīṣe vijigīṣe vijigīṣāḥ
Accusativevijigīṣām vijigīṣe vijigīṣāḥ
Instrumentalvijigīṣayā vijigīṣābhyām vijigīṣābhiḥ
Dativevijigīṣāyai vijigīṣābhyām vijigīṣābhyaḥ
Ablativevijigīṣāyāḥ vijigīṣābhyām vijigīṣābhyaḥ
Genitivevijigīṣāyāḥ vijigīṣayoḥ vijigīṣāṇām
Locativevijigīṣāyām vijigīṣayoḥ vijigīṣāsu

Adverb -vijigīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria