Declension table of ?vijayavarman

Deva

MasculineSingularDualPlural
Nominativevijayavarmā vijayavarmāṇau vijayavarmāṇaḥ
Vocativevijayavarman vijayavarmāṇau vijayavarmāṇaḥ
Accusativevijayavarmāṇam vijayavarmāṇau vijayavarmaṇaḥ
Instrumentalvijayavarmaṇā vijayavarmabhyām vijayavarmabhiḥ
Dativevijayavarmaṇe vijayavarmabhyām vijayavarmabhyaḥ
Ablativevijayavarmaṇaḥ vijayavarmabhyām vijayavarmabhyaḥ
Genitivevijayavarmaṇaḥ vijayavarmaṇoḥ vijayavarmaṇām
Locativevijayavarmaṇi vijayavarmaṇoḥ vijayavarmasu

Compound vijayavarma -

Adverb -vijayavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria