सुबन्तावली ?विजयवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाविजयवर्मा विजयवर्माणौ विजयवर्माणः
सम्बोधनम्विजयवर्मन् विजयवर्माणौ विजयवर्माणः
द्वितीयाविजयवर्माणम् विजयवर्माणौ विजयवर्मणः
तृतीयाविजयवर्मणा विजयवर्मभ्याम् विजयवर्मभिः
चतुर्थीविजयवर्मणे विजयवर्मभ्याम् विजयवर्मभ्यः
पञ्चमीविजयवर्मणः विजयवर्मभ्याम् विजयवर्मभ्यः
षष्ठीविजयवर्मणः विजयवर्मणोः विजयवर्मणाम्
सप्तमीविजयवर्मणि विजयवर्मणोः विजयवर्मसु

समास विजयवर्म

अव्यय ॰विजयवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria