Declension table of vijayanta

Deva

MasculineSingularDualPlural
Nominativevijayantaḥ vijayantau vijayantāḥ
Vocativevijayanta vijayantau vijayantāḥ
Accusativevijayantam vijayantau vijayantān
Instrumentalvijayantena vijayantābhyām vijayantaiḥ vijayantebhiḥ
Dativevijayantāya vijayantābhyām vijayantebhyaḥ
Ablativevijayantāt vijayantābhyām vijayantebhyaḥ
Genitivevijayantasya vijayantayoḥ vijayantānām
Locativevijayante vijayantayoḥ vijayanteṣu

Compound vijayanta -

Adverb -vijayantam -vijayantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria