Declension table of vijayanagara

Deva

NeuterSingularDualPlural
Nominativevijayanagaram vijayanagare vijayanagarāṇi
Vocativevijayanagara vijayanagare vijayanagarāṇi
Accusativevijayanagaram vijayanagare vijayanagarāṇi
Instrumentalvijayanagareṇa vijayanagarābhyām vijayanagaraiḥ
Dativevijayanagarāya vijayanagarābhyām vijayanagarebhyaḥ
Ablativevijayanagarāt vijayanagarābhyām vijayanagarebhyaḥ
Genitivevijayanagarasya vijayanagarayoḥ vijayanagarāṇām
Locativevijayanagare vijayanagarayoḥ vijayanagareṣu

Compound vijayanagara -

Adverb -vijayanagaram -vijayanagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria