Declension table of ?vijayamaṅgaladīpikā

Deva

FeminineSingularDualPlural
Nominativevijayamaṅgaladīpikā vijayamaṅgaladīpike vijayamaṅgaladīpikāḥ
Vocativevijayamaṅgaladīpike vijayamaṅgaladīpike vijayamaṅgaladīpikāḥ
Accusativevijayamaṅgaladīpikām vijayamaṅgaladīpike vijayamaṅgaladīpikāḥ
Instrumentalvijayamaṅgaladīpikayā vijayamaṅgaladīpikābhyām vijayamaṅgaladīpikābhiḥ
Dativevijayamaṅgaladīpikāyai vijayamaṅgaladīpikābhyām vijayamaṅgaladīpikābhyaḥ
Ablativevijayamaṅgaladīpikāyāḥ vijayamaṅgaladīpikābhyām vijayamaṅgaladīpikābhyaḥ
Genitivevijayamaṅgaladīpikāyāḥ vijayamaṅgaladīpikayoḥ vijayamaṅgaladīpikānām
Locativevijayamaṅgaladīpikāyām vijayamaṅgaladīpikayoḥ vijayamaṅgaladīpikāsu

Adverb -vijayamaṅgaladīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria