सुबन्तावली ?विजयमङ्गलदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाविजयमङ्गलदीपिका विजयमङ्गलदीपिके विजयमङ्गलदीपिकाः
सम्बोधनम्विजयमङ्गलदीपिके विजयमङ्गलदीपिके विजयमङ्गलदीपिकाः
द्वितीयाविजयमङ्गलदीपिकाम् विजयमङ्गलदीपिके विजयमङ्गलदीपिकाः
तृतीयाविजयमङ्गलदीपिकया विजयमङ्गलदीपिकाभ्याम् विजयमङ्गलदीपिकाभिः
चतुर्थीविजयमङ्गलदीपिकायै विजयमङ्गलदीपिकाभ्याम् विजयमङ्गलदीपिकाभ्यः
पञ्चमीविजयमङ्गलदीपिकायाः विजयमङ्गलदीपिकाभ्याम् विजयमङ्गलदीपिकाभ्यः
षष्ठीविजयमङ्गलदीपिकायाः विजयमङ्गलदीपिकयोः विजयमङ्गलदीपिकानाम्
सप्तमीविजयमङ्गलदीपिकायाम् विजयमङ्गलदीपिकयोः विजयमङ्गलदीपिकासु

अव्यय ॰विजयमङ्गलदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria