Declension table of ?vijayadaṇḍa

Deva

MasculineSingularDualPlural
Nominativevijayadaṇḍaḥ vijayadaṇḍau vijayadaṇḍāḥ
Vocativevijayadaṇḍa vijayadaṇḍau vijayadaṇḍāḥ
Accusativevijayadaṇḍam vijayadaṇḍau vijayadaṇḍān
Instrumentalvijayadaṇḍena vijayadaṇḍābhyām vijayadaṇḍaiḥ vijayadaṇḍebhiḥ
Dativevijayadaṇḍāya vijayadaṇḍābhyām vijayadaṇḍebhyaḥ
Ablativevijayadaṇḍāt vijayadaṇḍābhyām vijayadaṇḍebhyaḥ
Genitivevijayadaṇḍasya vijayadaṇḍayoḥ vijayadaṇḍānām
Locativevijayadaṇḍe vijayadaṇḍayoḥ vijayadaṇḍeṣu

Compound vijayadaṇḍa -

Adverb -vijayadaṇḍam -vijayadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria