सुबन्तावली ?विजयदण्ड

Roma

पुमान्एकद्विबहु
प्रथमाविजयदण्डः विजयदण्डौ विजयदण्डाः
सम्बोधनम्विजयदण्ड विजयदण्डौ विजयदण्डाः
द्वितीयाविजयदण्डम् विजयदण्डौ विजयदण्डान्
तृतीयाविजयदण्डेन विजयदण्डाभ्याम् विजयदण्डैः विजयदण्डेभिः
चतुर्थीविजयदण्डाय विजयदण्डाभ्याम् विजयदण्डेभ्यः
पञ्चमीविजयदण्डात् विजयदण्डाभ्याम् विजयदण्डेभ्यः
षष्ठीविजयदण्डस्य विजयदण्डयोः विजयदण्डानाम्
सप्तमीविजयदण्डे विजयदण्डयोः विजयदण्डेषु

समास विजयदण्ड

अव्यय ॰विजयदण्डम् ॰विजयदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria