Declension table of ?vijayacchanda

Deva

MasculineSingularDualPlural
Nominativevijayacchandaḥ vijayacchandau vijayacchandāḥ
Vocativevijayacchanda vijayacchandau vijayacchandāḥ
Accusativevijayacchandam vijayacchandau vijayacchandān
Instrumentalvijayacchandena vijayacchandābhyām vijayacchandaiḥ vijayacchandebhiḥ
Dativevijayacchandāya vijayacchandābhyām vijayacchandebhyaḥ
Ablativevijayacchandāt vijayacchandābhyām vijayacchandebhyaḥ
Genitivevijayacchandasya vijayacchandayoḥ vijayacchandānām
Locativevijayacchande vijayacchandayoḥ vijayacchandeṣu

Compound vijayacchanda -

Adverb -vijayacchandam -vijayacchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria