सुबन्तावली ?विजयच्छन्द

Roma

पुमान्एकद्विबहु
प्रथमाविजयच्छन्दः विजयच्छन्दौ विजयच्छन्दाः
सम्बोधनम्विजयच्छन्द विजयच्छन्दौ विजयच्छन्दाः
द्वितीयाविजयच्छन्दम् विजयच्छन्दौ विजयच्छन्दान्
तृतीयाविजयच्छन्देन विजयच्छन्दाभ्याम् विजयच्छन्दैः विजयच्छन्देभिः
चतुर्थीविजयच्छन्दाय विजयच्छन्दाभ्याम् विजयच्छन्देभ्यः
पञ्चमीविजयच्छन्दात् विजयच्छन्दाभ्याम् विजयच्छन्देभ्यः
षष्ठीविजयच्छन्दस्य विजयच्छन्दयोः विजयच्छन्दानाम्
सप्तमीविजयच्छन्दे विजयच्छन्दयोः विजयच्छन्देषु

समास विजयच्छन्द

अव्यय ॰विजयच्छन्दम् ॰विजयच्छन्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria