Declension table of vijayacandra

Deva

MasculineSingularDualPlural
Nominativevijayacandraḥ vijayacandrau vijayacandrāḥ
Vocativevijayacandra vijayacandrau vijayacandrāḥ
Accusativevijayacandram vijayacandrau vijayacandrān
Instrumentalvijayacandreṇa vijayacandrābhyām vijayacandraiḥ vijayacandrebhiḥ
Dativevijayacandrāya vijayacandrābhyām vijayacandrebhyaḥ
Ablativevijayacandrāt vijayacandrābhyām vijayacandrebhyaḥ
Genitivevijayacandrasya vijayacandrayoḥ vijayacandrāṇām
Locativevijayacandre vijayacandrayoḥ vijayacandreṣu

Compound vijayacandra -

Adverb -vijayacandram -vijayacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria