Declension table of vijayabhaṭṭārikā

Deva

FeminineSingularDualPlural
Nominativevijayabhaṭṭārikā vijayabhaṭṭārike vijayabhaṭṭārikāḥ
Vocativevijayabhaṭṭārike vijayabhaṭṭārike vijayabhaṭṭārikāḥ
Accusativevijayabhaṭṭārikām vijayabhaṭṭārike vijayabhaṭṭārikāḥ
Instrumentalvijayabhaṭṭārikayā vijayabhaṭṭārikābhyām vijayabhaṭṭārikābhiḥ
Dativevijayabhaṭṭārikāyai vijayabhaṭṭārikābhyām vijayabhaṭṭārikābhyaḥ
Ablativevijayabhaṭṭārikāyāḥ vijayabhaṭṭārikābhyām vijayabhaṭṭārikābhyaḥ
Genitivevijayabhaṭṭārikāyāḥ vijayabhaṭṭārikayoḥ vijayabhaṭṭārikāṇām
Locativevijayabhaṭṭārikāyām vijayabhaṭṭārikayoḥ vijayabhaṭṭārikāsu

Adverb -vijayabhaṭṭārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria